Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अमात्य (Samskrit Shabdroop - अमात्य)

अमात्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअमात्यःअमात्यौअमात्याः
द्वितीया (to)अमात्यम्अमात्यौअमात्यान्
तृतीया (by/with/through)अमात्येनअमात्याभ्याम्अमात्यैः
चतुर्थी (to/for)अमात्यायअमात्याभ्याम्अमात्येभ्यः
पञ्चमी (from)अमात्यात् / अमात्याद्अमात्याभ्याम्अमात्येभ्यः
षष्ठी (of/'s)अमात्यस्यअमात्ययोःअमात्यानाम्
सप्तमी (in/on/at/among)अमात्येअमात्ययोःअमात्येषु
सम्बोधनम् (O!)हे अमात्य !हे अमात्यौ !हे अमात्याः !