संस्कृत शब्दरूप - अलितव्य (Samskrit Shabdroop - अलितव्य)
अलितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अलितव्यः | अलितव्यौ | अलितव्याः |
द्वितीया (to) | अलितव्यम् | अलितव्यौ | अलितव्यान् |
तृतीया (by/with/through) | अलितव्येन | अलितव्याभ्याम् | अलितव्यैः |
चतुर्थी (to/for) | अलितव्याय | अलितव्याभ्याम् | अलितव्येभ्यः |
पञ्चमी (from) | अलितव्यात् / अलितव्याद् | अलितव्याभ्याम् | अलितव्येभ्यः |
षष्ठी (of/'s) | अलितव्यस्य | अलितव्ययोः | अलितव्यानाम् |
सप्तमी (in/on/at/among) | अलितव्ये | अलितव्ययोः | अलितव्येषु |
सम्बोधनम् (O!) | हे अलितव्य ! | हे अलितव्यौ ! | हे अलितव्याः ! |