Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अलितव्य (Samskrit Shabdroop - अलितव्य)

अलितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअलितव्यःअलितव्यौअलितव्याः
द्वितीया (to)अलितव्यम्अलितव्यौअलितव्यान्
तृतीया (by/with/through)अलितव्येनअलितव्याभ्याम्अलितव्यैः
चतुर्थी (to/for)अलितव्यायअलितव्याभ्याम्अलितव्येभ्यः
पञ्चमी (from)अलितव्यात् / अलितव्याद्अलितव्याभ्याम्अलितव्येभ्यः
षष्ठी (of/'s)अलितव्यस्यअलितव्ययोःअलितव्यानाम्
सप्तमी (in/on/at/among)अलितव्येअलितव्ययोःअलितव्येषु
सम्बोधनम् (O!)हे अलितव्य !हे अलितव्यौ !हे अलितव्याः !