#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अलितव्य (Samskrit Shabdroop - अलितव्य)

अलितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अलितव्यः

अलितव्यौ

अलितव्याः

द्वितीया

अलितव्यम्

अलितव्यौ

अलितव्यान्

तृतीया

अलितव्येन

अलितव्याभ्याम्

अलितव्यैः

चतुर्थी

अलितव्याय

अलितव्याभ्याम्

अलितव्येभ्यः

पञ्चमी

अलितव्यात् / अलितव्याद्

अलितव्याभ्याम्

अलितव्येभ्यः

षष्ठी

अलितव्यस्य

अलितव्ययोः

अलितव्यानाम्

सप्तमी

अलितव्ये

अलितव्ययोः

अलितव्येषु

सम्बोधनम्

हे अलितव्य !

हे अलितव्यौ !

हे अलितव्याः !