#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अलित (Samskrit Shabdroop - अलित)

अलित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अलितः

अलितौ

अलिताः

द्वितीया

अलितम्

अलितौ

अलितान्

तृतीया

अलितेन

अलिताभ्याम्

अलितैः

चतुर्थी

अलिताय

अलिताभ्याम्

अलितेभ्यः

पञ्चमी

अलितात् / अलिताद्

अलिताभ्याम्

अलितेभ्यः

षष्ठी

अलितस्य

अलितयोः

अलितानाम्

सप्तमी

अलिते

अलितयोः

अलितेषु

सम्बोधनम्

हे अलित !

हे अलितौ !

हे अलिताः !