Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अलीक (Samskrit Shabdroop - अलीक)

अलीक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअलीकःअलीकौअलीकाः
द्वितीया (to)अलीकम्अलीकौअलीकान्
तृतीया (by/with/through)अलीकेनअलीकाभ्याम्अलीकैः
चतुर्थी (to/for)अलीकायअलीकाभ्याम्अलीकेभ्यः
पञ्चमी (from)अलीकात् / अलीकाद्अलीकाभ्याम्अलीकेभ्यः
षष्ठी (of/'s)अलीकस्यअलीकयोःअलीकानाम्
सप्तमी (in/on/at/among)अलीकेअलीकयोःअलीकेषु
सम्बोधनम् (O!)हे अलीक !हे अलीकौ !हे अलीकाः !