#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अलाभ (Samskrit Shabdroop - अलाभ)

अलाभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अलाभः

अलाभौ

अलाभाः

द्वितीया

अलाभम्

अलाभौ

अलाभान्

तृतीया

अलाभेन

अलाभाभ्याम्

अलाभैः

चतुर्थी

अलाभाय

अलाभाभ्याम्

अलाभेभ्यः

पञ्चमी

अलाभात् / अलाभाद्

अलाभाभ्याम्

अलाभेभ्यः

षष्ठी

अलाभस्य

अलाभयोः

अलाभानाम्

सप्तमी

अलाभे

अलाभयोः

अलाभेषु

सम्बोधनम्

हे अलाभ !

हे अलाभौ !

हे अलाभाः !