Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अलीक्य (Samskrit Shabdroop - अलीक्य)

अलीक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअलीक्यःअलीक्यौअलीक्याः
द्वितीया (to)अलीक्यम्अलीक्यौअलीक्यान्
तृतीया (by/with/through)अलीक्येनअलीक्याभ्याम्अलीक्यैः
चतुर्थी (to/for)अलीक्यायअलीक्याभ्याम्अलीक्येभ्यः
पञ्चमी (from)अलीक्यात् / अलीक्याद्अलीक्याभ्याम्अलीक्येभ्यः
षष्ठी (of/'s)अलीक्यस्यअलीक्ययोःअलीक्यानाम्
सप्तमी (in/on/at/among)अलीक्येअलीक्ययोःअलीक्येषु
सम्बोधनम् (O!)हे अलीक्य !हे अलीक्यौ !हे अलीक्याः !