संस्कृत शब्दरूप - अलीक्य (Samskrit Shabdroop - अलीक्य)
अलीक्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अलीक्यः | अलीक्यौ | अलीक्याः |
द्वितीया (to) | अलीक्यम् | अलीक्यौ | अलीक्यान् |
तृतीया (by/with/through) | अलीक्येन | अलीक्याभ्याम् | अलीक्यैः |
चतुर्थी (to/for) | अलीक्याय | अलीक्याभ्याम् | अलीक्येभ्यः |
पञ्चमी (from) | अलीक्यात् / अलीक्याद् | अलीक्याभ्याम् | अलीक्येभ्यः |
षष्ठी (of/'s) | अलीक्यस्य | अलीक्ययोः | अलीक्यानाम् |
सप्तमी (in/on/at/among) | अलीक्ये | अलीक्ययोः | अलीक्येषु |
सम्बोधनम् (O!) | हे अलीक्य ! | हे अलीक्यौ ! | हे अलीक्याः ! |