संस्कृत शब्दरूप - अल्पप्राण (Samskrit Shabdroop - अल्पप्राण)
अल्पप्राण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अल्पप्राणः | अल्पप्राणौ | अल्पप्राणाः |
द्वितीया (to) | अल्पप्राणम् | अल्पप्राणौ | अल्पप्राणान् |
तृतीया (by/with/through) | अल्पप्राणेन | अल्पप्राणाभ्याम् | अल्पप्राणैः |
चतुर्थी (to/for) | अल्पप्राणाय | अल्पप्राणाभ्याम् | अल्पप्राणेभ्यः |
पञ्चमी (from) | अल्पप्राणात् / अल्पप्राणाद् | अल्पप्राणाभ्याम् | अल्पप्राणेभ्यः |
षष्ठी (of/'s) | अल्पप्राणस्य | अल्पप्राणयोः | अल्पप्राणानाम् |
सप्तमी (in/on/at/among) | अल्पप्राणे | अल्पप्राणयोः | अल्पप्राणेषु |
सम्बोधनम् (O!) | हे अल्पप्राण ! | हे अल्पप्राणौ ! | हे अल्पप्राणाः ! |