Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अल्पप्राण (Samskrit Shabdroop - अल्पप्राण)

अल्पप्राण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअल्पप्राणःअल्पप्राणौअल्पप्राणाः
द्वितीया (to)अल्पप्राणम्अल्पप्राणौअल्पप्राणान्
तृतीया (by/with/through)अल्पप्राणेनअल्पप्राणाभ्याम्अल्पप्राणैः
चतुर्थी (to/for)अल्पप्राणायअल्पप्राणाभ्याम्अल्पप्राणेभ्यः
पञ्चमी (from)अल्पप्राणात् / अल्पप्राणाद्अल्पप्राणाभ्याम्अल्पप्राणेभ्यः
षष्ठी (of/'s)अल्पप्राणस्यअल्पप्राणयोःअल्पप्राणानाम्
सप्तमी (in/on/at/among)अल्पप्राणेअल्पप्राणयोःअल्पप्राणेषु
सम्बोधनम् (O!)हे अल्पप्राण !हे अल्पप्राणौ !हे अल्पप्राणाः !