Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अलस (Samskrit Shabdroop - अलस)

अलस

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअलसःअलसौअलसाः
द्वितीया (to)अलसम्अलसौअलसान्
तृतीया (by/with/through)अलसेनअलसाभ्याम्अलसैः
चतुर्थी (to/for)अलसायअलसाभ्याम्अलसेभ्यः
पञ्चमी (from)अलसात् / अलसाद्अलसाभ्याम्अलसेभ्यः
षष्ठी (of/'s)अलसस्यअलसयोःअलसानाम्
सप्तमी (in/on/at/among)अलसेअलसयोःअलसेषु
सम्बोधनम् (O!)हे अलस !हे अलसौ !हे अलसाः !