संस्कृत शब्दरूप - अलनीय (Samskrit Shabdroop - अलनीय)
अलनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अलनीयः | अलनीयौ | अलनीयाः |
द्वितीया (to) | अलनीयम् | अलनीयौ | अलनीयान् |
तृतीया (by/with/through) | अलनीयेन | अलनीयाभ्याम् | अलनीयैः |
चतुर्थी (to/for) | अलनीयाय | अलनीयाभ्याम् | अलनीयेभ्यः |
पञ्चमी (from) | अलनीयात् / अलनीयाद् | अलनीयाभ्याम् | अलनीयेभ्यः |
षष्ठी (of/'s) | अलनीयस्य | अलनीययोः | अलनीयानाम् |
सप्तमी (in/on/at/among) | अलनीये | अलनीययोः | अलनीयेषु |
सम्बोधनम् (O!) | हे अलनीय ! | हे अलनीयौ ! | हे अलनीयाः ! |