Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अलनीय (Samskrit Shabdroop - अलनीय)

अलनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअलनीयःअलनीयौअलनीयाः
द्वितीया (to)अलनीयम्अलनीयौअलनीयान्
तृतीया (by/with/through)अलनीयेनअलनीयाभ्याम्अलनीयैः
चतुर्थी (to/for)अलनीयायअलनीयाभ्याम्अलनीयेभ्यः
पञ्चमी (from)अलनीयात् / अलनीयाद्अलनीयाभ्याम्अलनीयेभ्यः
षष्ठी (of/'s)अलनीयस्यअलनीययोःअलनीयानाम्
सप्तमी (in/on/at/among)अलनीयेअलनीययोःअलनीयेषु
सम्बोधनम् (O!)हे अलनीय !हे अलनीयौ !हे अलनीयाः !