#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अलङ्कृत (Samskrit Shabdroop - अलङ्कृत)

अलङ्कृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अलङ्कृतः

अलङ्कृतौ

अलङ्कृताः

द्वितीया

अलङ्कृतम्

अलङ्कृतौ

अलङ्कृतान्

तृतीया

अलङ्कृतेन

अलङ्कृताभ्याम्

अलङ्कृतैः

चतुर्थी

अलङ्कृताय

अलङ्कृताभ्याम्

अलङ्कृतेभ्यः

पञ्चमी

अलङ्कृतात् / अलङ्कृताद्

अलङ्कृताभ्याम्

अलङ्कृतेभ्यः

षष्ठी

अलङ्कृतस्य

अलङ्कृतयोः

अलङ्कृतानाम्

सप्तमी

अलङ्कृते

अलङ्कृतयोः

अलङ्कृतेषु

सम्बोधनम्

हे अलङ्कृत !

हे अलङ्कृतौ !

हे अलङ्कृताः !