#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अक्ष्य (Samskrit Shabdroop - अक्ष्य)

अक्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अक्ष्यः

अक्ष्यौ

अक्ष्याः

द्वितीया

अक्ष्यम्

अक्ष्यौ

अक्ष्यान्

तृतीया

अक्ष्येण

अक्ष्याभ्याम्

अक्ष्यैः

चतुर्थी

अक्ष्याय

अक्ष्याभ्याम्

अक्ष्येभ्यः

पञ्चमी

अक्ष्यात् / अक्ष्याद्

अक्ष्याभ्याम्

अक्ष्येभ्यः

षष्ठी

अक्ष्यस्य

अक्ष्ययोः

अक्ष्याणाम्

सप्तमी

अक्ष्ये

अक्ष्ययोः

अक्ष्येषु

सम्बोधनम्

हे अक्ष्य!

हे अक्ष्यौ!

हे अक्ष्याः!