संस्कृत शब्दरूप - अखण्डित (Samskrit Shabdroop - अखण्डित)
अखण्डित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अखण्डितः | अखण्डितौ | अखण्डिताः |
द्वितीया (to) | अखण्डितम् | अखण्डितौ | अखण्डितान् |
तृतीया (by/with/through) | अखण्डितेन | अखण्डिताभ्याम् | अखण्डितैः |
चतुर्थी (to/for) | अखण्डिताय | अखण्डिताभ्याम् | अखण्डितेभ्यः |
पञ्चमी (from) | अखण्डितात् / अखण्डिताद् | अखण्डिताभ्याम् | अखण्डितेभ्यः |
षष्ठी (of/'s) | अखण्डितस्य | अखण्डितयोः | अखण्डितानाम् |
सप्तमी (in/on/at/among) | अखण्डिते | अखण्डितयोः | अखण्डितेषु |
सम्बोधनम् (O!) | हे अखण्डित! | हे अखण्डितौ! | हे अखण्डिताः! |