Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अखण्डित (Samskrit Shabdroop - अखण्डित)

अखण्डित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअखण्डितःअखण्डितौअखण्डिताः
द्वितीया (to)अखण्डितम्अखण्डितौअखण्डितान्
तृतीया (by/with/through)अखण्डितेनअखण्डिताभ्याम्अखण्डितैः
चतुर्थी (to/for)अखण्डितायअखण्डिताभ्याम्अखण्डितेभ्यः
पञ्चमी (from)अखण्डितात् / अखण्डिताद्अखण्डिताभ्याम्अखण्डितेभ्यः
षष्ठी (of/'s)अखण्डितस्यअखण्डितयोःअखण्डितानाम्
सप्तमी (in/on/at/among)अखण्डितेअखण्डितयोःअखण्डितेषु
सम्बोधनम् (O!)हे अखण्डित!हे अखण्डितौ!हे अखण्डिताः!