संस्कृत शब्दरूप - अक्षितव्य (Samskrit Shabdroop - अक्षितव्य)
अक्षितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अक्षितव्यः | अक्षितव्यौ | अक्षितव्याः |
द्वितीया (to) | अक्षितव्यम् | अक्षितव्यौ | अक्षितव्यान् |
तृतीया (by/with/through) | अक्षितव्येन | अक्षितव्याभ्याम् | अक्षितव्यैः |
चतुर्थी (to/for) | अक्षितव्याय | अक्षितव्याभ्याम् | अक्षितव्येभ्यः |
पञ्चमी (from) | अक्षितव्यात् / अक्षितव्याद् | अक्षितव्याभ्याम् | अक्षितव्येभ्यः |
षष्ठी (of/'s) | अक्षितव्यस्य | अक्षितव्ययोः | अक्षितव्यानाम् |
सप्तमी (in/on/at/among) | अक्षितव्ये | अक्षितव्ययोः | अक्षितव्येषु |
सम्बोधनम् (O!) | हे अक्षितव्य! | हे अक्षितव्यौ! | हे अक्षितव्याः! |