#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अक्षितव्य (Samskrit Shabdroop - अक्षितव्य)

अक्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अक्षितव्यः

अक्षितव्यौ

अक्षितव्याः

द्वितीया

अक्षितव्यम्

अक्षितव्यौ

अक्षितव्यान्

तृतीया

अक्षितव्येन

अक्षितव्याभ्याम्

अक्षितव्यैः

चतुर्थी

अक्षितव्याय

अक्षितव्याभ्याम्

अक्षितव्येभ्यः

पञ्चमी

अक्षितव्यात् / अक्षितव्याद्

अक्षितव्याभ्याम्

अक्षितव्येभ्यः

षष्ठी

अक्षितव्यस्य

अक्षितव्ययोः

अक्षितव्यानाम्

सप्तमी

अक्षितव्ये

अक्षितव्ययोः

अक्षितव्येषु

सम्बोधनम्

हे अक्षितव्य!

हे अक्षितव्यौ!

हे अक्षितव्याः!