Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्षितव्य (Samskrit Shabdroop - अक्षितव्य)

अक्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षितव्यःअक्षितव्यौअक्षितव्याः
द्वितीया (to)अक्षितव्यम्अक्षितव्यौअक्षितव्यान्
तृतीया (by/with/through)अक्षितव्येनअक्षितव्याभ्याम्अक्षितव्यैः
चतुर्थी (to/for)अक्षितव्यायअक्षितव्याभ्याम्अक्षितव्येभ्यः
पञ्चमी (from)अक्षितव्यात् / अक्षितव्याद्अक्षितव्याभ्याम्अक्षितव्येभ्यः
षष्ठी (of/'s)अक्षितव्यस्यअक्षितव्ययोःअक्षितव्यानाम्
सप्तमी (in/on/at/among)अक्षितव्येअक्षितव्ययोःअक्षितव्येषु
सम्बोधनम् (O!)हे अक्षितव्य!हे अक्षितव्यौ!हे अक्षितव्याः!