Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्षय्य (Samskrit Shabdroop - अक्षय्य)

अक्षय्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षय्यःअक्षय्यौअक्षय्याः
द्वितीया (to)अक्षय्यम्अक्षय्यौअक्षय्यान्
तृतीया (by/with/through)अक्षय्येणअक्षय्याभ्याम्अक्षय्यैः
चतुर्थी (to/for)अक्षय्यायअक्षय्याभ्याम्अक्षय्येभ्यः
पञ्चमी (from)अक्षय्यात् / अक्षय्याद्अक्षय्याभ्याम्अक्षय्येभ्यः
षष्ठी (of/'s)अक्षय्यस्यअक्षय्ययोःअक्षय्याणाम्
सप्तमी (in/on/at/among)अक्षय्येअक्षय्ययोःअक्षय्येषु
सम्बोधनम् (O!)हे अक्षय्य!हे अक्षय्यौ!हे अक्षय्याः!