#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अक्षय्य (Samskrit Shabdroop - अक्षय्य)

अक्षय्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अक्षय्यः

अक्षय्यौ

अक्षय्याः

द्वितीया

अक्षय्यम्

अक्षय्यौ

अक्षय्यान्

तृतीया

अक्षय्येण

अक्षय्याभ्याम्

अक्षय्यैः

चतुर्थी

अक्षय्याय

अक्षय्याभ्याम्

अक्षय्येभ्यः

पञ्चमी

अक्षय्यात् / अक्षय्याद्

अक्षय्याभ्याम्

अक्षय्येभ्यः

षष्ठी

अक्षय्यस्य

अक्षय्ययोः

अक्षय्याणाम्

सप्तमी

अक्षय्ये

अक्षय्ययोः

अक्षय्येषु

सम्बोधनम्

हे अक्षय्य!

हे अक्षय्यौ!

हे अक्षय्याः!