Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्षरसमाम्नाय (Samskrit Shabdroop - अक्षरसमाम्नाय)

अक्षरसमाम्नाय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षरसमाम्नायःअक्षरसमाम्नायौअक्षरसमाम्नायाः
द्वितीया (to)अक्षरसमाम्नायम्अक्षरसमाम्नायौअक्षरसमाम्नायान्
तृतीया (by/with/through)अक्षरसमाम्नायेनअक्षरसमाम्नायाभ्याम्अक्षरसमाम्नायैः
चतुर्थी (to/for)अक्षरसमाम्नायायअक्षरसमाम्नायाभ्याम्अक्षरसमाम्नायेभ्यः
पञ्चमी (from)अक्षरसमाम्नायात् / अक्षरसमाम्नायाद्अक्षरसमाम्नायाभ्याम्अक्षरसमाम्नायेभ्यः
षष्ठी (of/'s)अक्षरसमाम्नायस्यअक्षरसमाम्नाययोःअक्षरसमाम्नायानाम्
सप्तमी (in/on/at/among)अक्षरसमाम्नायेअक्षरसमाम्नाययोःअक्षरसमाम्नायेषु
सम्बोधनम् (O!)हे अक्षरसमाम्नाय!हे अक्षरसमाम्नायौ!हे अक्षरसमाम्नायाः!