Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्षणीय (Samskrit Shabdroop - अक्षणीय)

अक्षणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षणीयःअक्षणीयौअक्षणीयाः
द्वितीया (to)अक्षणीयम्अक्षणीयौअक्षणीयान्
तृतीया (by/with/through)अक्षणीयेनअक्षणीयाभ्याम्अक्षणीयैः
चतुर्थी (to/for)अक्षणीयायअक्षणीयाभ्याम्अक्षणीयेभ्यः
पञ्चमी (from)अक्षणीयात् / अक्षणीयाद्अक्षणीयाभ्याम्अक्षणीयेभ्यः
षष्ठी (of/'s)अक्षणीयस्यअक्षणीययोःअक्षणीयानाम्
सप्तमी (in/on/at/among)अक्षणीयेअक्षणीययोःअक्षणीयेषु
सम्बोधनम् (O!)हे अक्षणीय!हे अक्षणीयौ!हे अक्षणीयाः!