संस्कृत शब्दरूप - अक्षणीय (Samskrit Shabdroop - अक्षणीय)
अक्षणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अक्षणीयः | अक्षणीयौ | अक्षणीयाः |
द्वितीया (to) | अक्षणीयम् | अक्षणीयौ | अक्षणीयान् |
तृतीया (by/with/through) | अक्षणीयेन | अक्षणीयाभ्याम् | अक्षणीयैः |
चतुर्थी (to/for) | अक्षणीयाय | अक्षणीयाभ्याम् | अक्षणीयेभ्यः |
पञ्चमी (from) | अक्षणीयात् / अक्षणीयाद् | अक्षणीयाभ्याम् | अक्षणीयेभ्यः |
षष्ठी (of/'s) | अक्षणीयस्य | अक्षणीययोः | अक्षणीयानाम् |
सप्तमी (in/on/at/among) | अक्षणीये | अक्षणीययोः | अक्षणीयेषु |
सम्बोधनम् (O!) | हे अक्षणीय! | हे अक्षणीयौ! | हे अक्षणीयाः! |