Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्षत (Samskrit Shabdroop - अक्षत)

अक्षत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षतःअक्षतौअक्षताः
द्वितीया (to)अक्षतम्अक्षतौअक्षतान्
तृतीया (by/with/through)अक्षतेनअक्षताभ्याम्अक्षतैः
चतुर्थी (to/for)अक्षतायअक्षताभ्याम्अक्षतेभ्यः
पञ्चमी (from)अक्षतात् / अक्षताद्अक्षताभ्याम्अक्षतेभ्यः
षष्ठी (of/'s)अक्षतस्यअक्षतयोःअक्षतानाम्
सप्तमी (in/on/at/among)अक्षतेअक्षतयोःअक्षतेषु
सम्बोधनम् (O!)हे अक्षत !हे अक्षतौ !हे अक्षताः !