संस्कृत शब्दरूप - अक्षत (Samskrit Shabdroop - अक्षत)

अक्षत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अक्षतः

अक्षतौ

अक्षताः

द्वितीया

अक्षतम्

अक्षतौ

अक्षतान्

तृतीया

अक्षतेन

अक्षताभ्याम्

अक्षतैः

चतुर्थी

अक्षताय

अक्षताभ्याम्

अक्षतेभ्यः

पञ्चमी

अक्षतात् / अक्षताद्

अक्षताभ्याम्

अक्षतेभ्यः

षष्ठी

अक्षतस्य

अक्षतयोः

अक्षतानाम्

सप्तमी

अक्षते

अक्षतयोः

अक्षतेषु

सम्बोधनम्

हे अक्षत !

हे अक्षतौ !

हे अक्षताः !