Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्ष (Samskrit Shabdroop - अक्ष)

अक्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षःअक्षौअक्षाः
द्वितीया (to)अक्षम्अक्षौअक्षान्
तृतीया (by/with/through)अक्षेणअक्षाभ्याम्अक्षैः
चतुर्थी (to/for)अक्षायअक्षाभ्याम्अक्षेभ्यः
पञ्चमी (from)अक्षात् / अक्षाद्अक्षाभ्याम्अक्षेभ्यः
षष्ठी (of/'s)अक्षस्यअक्षयोःअक्षाणाम्
सप्तमी (in/on/at/among)अक्षेअक्षयोःअक्षेषु
सम्बोधनम् (O!)हे अक्ष !हे अक्षौ !हे अक्षाः !