संस्कृत शब्दरूप - अक्ष (Samskrit Shabdroop - अक्ष)

अक्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अक्षः

अक्षौ

अक्षाः

द्वितीया

अक्षम्

अक्षौ

अक्षान्

तृतीया

अक्षेण

अक्षाभ्याम्

अक्षैः

चतुर्थी

अक्षाय

अक्षाभ्याम्

अक्षेभ्यः

पञ्चमी

अक्षात् / अक्षाद्

अक्षाभ्याम्

अक्षेभ्यः

षष्ठी

अक्षस्य

अक्षयोः

अक्षाणाम्

सप्तमी

अक्षे

अक्षयोः

अक्षेषु

सम्बोधनम्

हे अक्ष !

हे अक्षौ !

हे अक्षाः !