अद्य​ रविवासरः।
🕕 ०६:०१:५१
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्षक (Samskrit Shabdroop - अक्षक)

अक्षक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्षकःअक्षकौअक्षकाः
द्वितीया (to)अक्षकम्अक्षकौअक्षकान्
तृतीया (by/with/through)अक्षकेणअक्षकाभ्याम्अक्षकैः
चतुर्थी (to/for)अक्षकायअक्षकाभ्याम्अक्षकेभ्यः
पञ्चमी (from)अक्षकात् / अक्षकाद्अक्षकाभ्याम्अक्षकेभ्यः
षष्ठी (of/'s)अक्षकस्यअक्षकयोःअक्षकाणाम्
सप्तमी (in/on/at/among)अक्षकेअक्षकयोःअक्षकेषु
सम्बोधनम् (O!)हे अक्षक!हे अक्षकौ!हे अक्षकाः!