Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्रिय (Samskrit Shabdroop - अक्रिय)

अक्रिय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्रियःअक्रियौअक्रियाः
द्वितीया (to)अक्रियम्अक्रियौअक्रियान्
तृतीया (by/with/through)अक्रियेणअक्रियाभ्याम्अक्रियैः
चतुर्थी (to/for)अक्रियायअक्रियाभ्याम्अक्रियेभ्यः
पञ्चमी (from)अक्रियात् / अक्रियाद्अक्रियाभ्याम्अक्रियेभ्यः
षष्ठी (of/'s)अक्रियस्यअक्रिययोःअक्रियाणाम्
सप्तमी (in/on/at/among)अक्रियेअक्रिययोःअक्रियेषु
सम्बोधनम् (O!)हे अक्रिय!हे अक्रियौ!हे अक्रियाः!