Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अकित (Samskrit Shabdroop - अकित)

अकित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअकितःअकितौअकिताः
द्वितीया (to)अकितम्अकितौअकितान्
तृतीया (by/with/through)अकितेनअकिताभ्याम्अकितैः
चतुर्थी (to/for)अकितायअकिताभ्याम्अकितेभ्यः
पञ्चमी (from)अकितात् / अकिताद्अकिताभ्याम्अकितेभ्यः
षष्ठी (of/'s)अकितस्यअकितयोःअकितानाम्
सप्तमी (in/on/at/among)अकितेअकितयोःअकितेषु
सम्बोधनम् (O!)हे अकित!हे अकितौ!हे अकिताः!