Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अकार (Samskrit Shabdroop - अकार)

अकार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअकारःअकारौअकाराः
द्वितीया (to)अकारम्अकारौअकारान्
तृतीया (by/with/through)अकारेणअकाराभ्याम्अकारैः
चतुर्थी (to/for)अकारायअकाराभ्याम्अकारेभ्यः
पञ्चमी (from)अकारात् / अकाराद्अकाराभ्याम्अकारेभ्यः
षष्ठी (of/'s)अकारस्यअकारयोःअकाराणाम्
सप्तमी (in/on/at/among)अकारेअकारयोःअकारेषु
सम्बोधनम् (O!)हे अकार!हे अकारौ!हे अकाराः!