संस्कृत शब्दरूप - अकितव्य (Samskrit Shabdroop - अकितव्य)
अकितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अकितव्यः | अकितव्यौ | अकितव्याः |
द्वितीया (to) | अकितव्यम् | अकितव्यौ | अकितव्यान् |
तृतीया (by/with/through) | अकितव्येन | अकितव्याभ्याम् | अकितव्यैः |
चतुर्थी (to/for) | अकितव्याय | अकितव्याभ्याम् | अकितव्येभ्यः |
पञ्चमी (from) | अकितव्यात् / अकितव्याद् | अकितव्याभ्याम् | अकितव्येभ्यः |
षष्ठी (of/'s) | अकितव्यस्य | अकितव्ययोः | अकितव्यानाम् |
सप्तमी (in/on/at/among) | अकितव्ये | अकितव्ययोः | अकितव्येषु |
सम्बोधनम् (O!) | हे अकितव्य! | हे अकितव्यौ! | हे अकितव्याः! |