Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अकितव्य (Samskrit Shabdroop - अकितव्य)

अकितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअकितव्यःअकितव्यौअकितव्याः
द्वितीया (to)अकितव्यम्अकितव्यौअकितव्यान्
तृतीया (by/with/through)अकितव्येनअकितव्याभ्याम्अकितव्यैः
चतुर्थी (to/for)अकितव्यायअकितव्याभ्याम्अकितव्येभ्यः
पञ्चमी (from)अकितव्यात् / अकितव्याद्अकितव्याभ्याम्अकितव्येभ्यः
षष्ठी (of/'s)अकितव्यस्यअकितव्ययोःअकितव्यानाम्
सप्तमी (in/on/at/among)अकितव्येअकितव्ययोःअकितव्येषु
सम्बोधनम् (O!)हे अकितव्य!हे अकितव्यौ!हे अकितव्याः!