#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अखिल (Samskrit Shabdroop - अखिल)

अखिल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अखिलः

अखिलौ

अखिलाः

द्वितीया

अखिलम्

अखिलौ

अखिलान्

तृतीया

अखिलेन

अखिलाभ्याम्

अखिलैः

चतुर्थी

अखिलाय

अखिलाभ्याम्

अखिलेभ्यः

पञ्चमी

अखिलात् / अखिलाद्

अखिलाभ्याम्

अखिलेभ्यः

षष्ठी

अखिलस्य

अखिलयोः

अखिलानाम्

सप्तमी

अखिले

अखिलयोः

अखिलेषु

सम्बोधनम्

हे अखिल!

हे अखिलौ!

हे अखिलाः!