अद्य​ शनिवासरः।
🕡 ०६:३२:५७
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग (Samskrit Shabdroop - अग)

अग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअगःअगौअगाः
द्वितीया (to)अगम्अगौअगान्
तृतीया (by/with/through)अगेनअगाभ्याम्अगैः
चतुर्थी (to/for)अगायअगाभ्याम्अगेभ्यः
पञ्चमी (from)अगात् / अगाद्अगाभ्याम्अगेभ्यः
षष्ठी (of/'s)अगस्यअगयोःअगानाम्
सप्तमी (in/on/at/among)अगेअगयोःअगेषु
सम्बोधनम् (O!)हे अग!हे अगौ!हे अगाः!