Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अजीगर्त (Samskrit Shabdroop - अजीगर्त)

अजीगर्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजीगर्तःअजीगर्तौअजीगर्ताः
द्वितीया (to)अजीगर्तम्अजीगर्तौअजीगर्तान्
तृतीया (by/with/through)अजीगर्तेनअजीगर्ताभ्याम्अजीगर्तैः
चतुर्थी (to/for)अजीगर्तायअजीगर्ताभ्याम्अजीगर्तेभ्यः
पञ्चमी (from)अजीगर्तात् / अजीगर्ताद्अजीगर्ताभ्याम्अजीगर्तेभ्यः
षष्ठी (of/'s)अजीगर्तस्यअजीगर्तयोःअजीगर्तानाम्
सप्तमी (in/on/at/among)अजीगर्तेअजीगर्तयोःअजीगर्तेषु
सम्बोधनम् (O!)हे अजीगर्त!हे अजीगर्तौ!हे अजीगर्ताः!