Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अजिरीय (Samskrit Shabdroop - अजिरीय)

अजिरीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजिरीयःअजिरीयौअजिरीयाः
द्वितीया (to)अजिरीयम्अजिरीयौअजिरीयान्
तृतीया (by/with/through)अजिरीयेणअजिरीयाभ्याम्अजिरीयैः
चतुर्थी (to/for)अजिरीयायअजिरीयाभ्याम्अजिरीयेभ्यः
पञ्चमी (from)अजिरीयात् / अजिरीयाद्अजिरीयाभ्याम्अजिरीयेभ्यः
षष्ठी (of/'s)अजिरीयस्यअजिरीययोःअजिरीयाणाम्
सप्तमी (in/on/at/among)अजिरीयेअजिरीययोःअजिरीयेषु
सम्बोधनम् (O!)हे अजिरीय!हे अजिरीयौ!हे अजिरीयाः!