Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अजिर (Samskrit Shabdroop - अजिर)

अजिर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजिरःअजिरौअजिराः
द्वितीया (to)अजिरम्अजिरौअजिरान्
तृतीया (by/with/through)अजिरेणअजिराभ्याम्अजिरैः
चतुर्थी (to/for)अजिरायअजिराभ्याम्अजिरेभ्यः
पञ्चमी (from)अजिरात् / अजिराद्अजिराभ्याम्अजिरेभ्यः
षष्ठी (of/'s)अजिरस्यअजिरयोःअजिराणाम्
सप्तमी (in/on/at/among)अजिरेअजिरयोःअजिरेषु
सम्बोधनम् (O!)हे अजिर!हे अजिरौ!हे अजिराः!