#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अजिर (Samskrit Shabdroop - अजिर)

अजिर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अजिरः

अजिरौ

अजिराः

द्वितीया

अजिरम्

अजिरौ

अजिरान्

तृतीया

अजिरेण

अजिराभ्याम्

अजिरैः

चतुर्थी

अजिराय

अजिराभ्याम्

अजिरेभ्यः

पञ्चमी

अजिरात् / अजिराद्

अजिराभ्याम्

अजिरेभ्यः

षष्ठी

अजिरस्य

अजिरयोः

अजिराणाम्

सप्तमी

अजिरे

अजिरयोः

अजिरेषु

सम्बोधनम्

हे अजिर!

हे अजिरौ!

हे अजिराः!