#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - हृदय (Samskrit Shabdroop - हृदय)

हृदय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

हृदयम्

हृदये

हृदयानि

द्वितीया

हृदयम्

हृदये

हृदयानि / हृन्दि

तृतीया

हृदयेन, हृदा

हृदयाभ्याम् / हृद्भ्याम्

हृदयैः / हृद्भिः

चतुर्थी

हृदयाय/ हृदे

हृदयाभ्याम् / हृद्भ्याम्

हृदयेभ्यः/ हृद्भ्यः

पञ्चमी

हृदयात् / हृदयाद् / हृदः

हृदयाभ्याम् / हृद्भ्याम्

हृदयेभ्यः / हृद्भ्यः

षष्ठी

हृदयस्य / हृदः

हृदयोः / हृदोः

हृदयानाम् / हृदाम्

सप्तमी

हृदये / हृदि

हृदयोः / हृदोः

हृदयेषु / हृत्सु

सम्बोधनम्

हे हृदय!

हे हृदये!

हे हृदयानि!