Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अज (Samskrit Shabdroop - अज)

अज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजःअजौअजाः
द्वितीया (to)अजम्अजौअजान्
तृतीया (by/with/through)अजेनअजाभ्याम्अजैः
चतुर्थी (to/for)अजायअजाभ्याम्अजेभ्यः
पञ्चमी (from)अजात् / अजाद्अजाभ्याम्अजेभ्यः
षष्ठी (of/'s)अजस्यअजयोःअजानाम्
सप्तमी (in/on/at/among)अजेअजयोःअजेषु
सम्बोधनम् (O!)हे अज!हे अजौ!हे अजाः!