Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अजन्त (Samskrit Shabdroop - अजन्त)

अजन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजन्तःअजन्तौअजन्ताः
द्वितीया (to)अजन्तम्अजन्तौअजन्तान्
तृतीया (by/with/through)अजन्तेनअजन्ताभ्याम्अजन्तैः
चतुर्थी (to/for)अजन्तायअजन्ताभ्याम्अजन्तेभ्यः
पञ्चमी (from)अजन्तात् / अजन्ताद्अजन्ताभ्याम्अजन्तेभ्यः
षष्ठी (of/'s)अजन्तस्यअजन्तयोःअजन्तानाम्
सप्तमी (in/on/at/among)अजन्तेअजन्तयोःअजन्तेषु
सम्बोधनम् (O!)हे अजन्त!हे अजन्तौ!हे अजन्ताः!