#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अजन्त (Samskrit Shabdroop - अजन्त)

अजन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अजन्तः

अजन्तौ

अजन्ताः

द्वितीया

अजन्तम्

अजन्तौ

अजन्तान्

तृतीया

अजन्तेन

अजन्ताभ्याम्

अजन्तैः

चतुर्थी

अजन्ताय

अजन्ताभ्याम्

अजन्तेभ्यः

पञ्चमी

अजन्तात् / अजन्ताद्

अजन्ताभ्याम्

अजन्तेभ्यः

षष्ठी

अजन्तस्य

अजन्तयोः

अजन्तानाम्

सप्तमी

अजन्ते

अजन्तयोः

अजन्तेषु

सम्बोधनम्

हे अजन्त!

हे अजन्तौ!

हे अजन्ताः!