Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अच्युतन्तीय (Samskrit Shabdroop - अच्युतन्तीय)

अच्युतन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअच्युतन्तीयःअच्युतन्तीयौअच्युतन्तीयाः
द्वितीया (to)अच्युतन्तीयम्अच्युतन्तीयौअच्युतन्तीयान्
तृतीया (by/with/through)अच्युतन्तीयेनअच्युतन्तीयाभ्याम्अच्युतन्तीयैः
चतुर्थी (to/for)अच्युतन्तीयायअच्युतन्तीयाभ्याम्अच्युतन्तीयेभ्यः
पञ्चमी (from)अच्युतन्तीयात् / अच्युतन्तीयाद्अच्युतन्तीयाभ्याम्अच्युतन्तीयेभ्यः
षष्ठी (of/'s)अच्युतन्तीयस्यअच्युतन्तीययोःअच्युतन्तीयानाम्
सप्तमी (in/on/at/among)अच्युतन्तीयेअच्युतन्तीययोःअच्युतन्तीयेषु
सम्बोधनम् (O!)हे अच्युतन्तीय!हे अच्युतन्तीयौ!हे अच्युतन्तीयाः!