#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अच्युतन्तीय (Samskrit Shabdroop - अच्युतन्तीय)

अच्युतन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अच्युतन्तीयः

अच्युतन्तीयौ

अच्युतन्तीयाः

द्वितीया

अच्युतन्तीयम्

अच्युतन्तीयौ

अच्युतन्तीयान्

तृतीया

अच्युतन्तीयेन

अच्युतन्तीयाभ्याम्

अच्युतन्तीयैः

चतुर्थी

अच्युतन्तीयाय

अच्युतन्तीयाभ्याम्

अच्युतन्तीयेभ्यः

पञ्चमी

अच्युतन्तीयात् / अच्युतन्तीयाद्

अच्युतन्तीयाभ्याम्

अच्युतन्तीयेभ्यः

षष्ठी

अच्युतन्तीयस्य

अच्युतन्तीययोः

अच्युतन्तीयानाम्

सप्तमी

अच्युतन्तीये

अच्युतन्तीययोः

अच्युतन्तीयेषु

सम्बोधनम्

हे अच्युतन्तीय!

हे अच्युतन्तीयौ!

हे अच्युतन्तीयाः!