Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐतर (Samskrit Shabdroop - ऐतर)

ऐतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐतरःऐतरौऐतराः
द्वितीया (to)ऐतरम्ऐतरौऐतरान्
तृतीया (by/with/through)ऐतरेणऐतराभ्याम्ऐतरैः
चतुर्थी (to/for)ऐतरायऐतराभ्याम्ऐतरेभ्यः
पञ्चमी (from)ऐतरात् / ऐतराद्ऐतराभ्याम्ऐतरेभ्यः
षष्ठी (of/'s)ऐतरस्यऐतरयोःऐतराणाम्
सप्तमी (in/on/at/among)ऐतरेऐतरयोःऐतरेषु
सम्बोधनम् (O!)हे ऐतर !हे ऐतरौ !हे ऐतराः !