Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐतरेय (Samskrit Shabdroop - ऐतरेय)

ऐतरेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐतरेयःऐतरेयौऐतरेयाः
द्वितीया (to)ऐतरेयम्ऐतरेयौऐतरेयान्
तृतीया (by/with/through)ऐतरेयेणऐतरेयाभ्याम्ऐतरेयैः
चतुर्थी (to/for)ऐतरेयायऐतरेयाभ्याम्ऐतरेयेभ्यः
पञ्चमी (from)ऐतरेयात् / ऐतरेयाद्ऐतरेयाभ्याम्ऐतरेयेभ्यः
षष्ठी (of/'s)ऐतरेयस्यऐतरेययोःऐतरेयाणाम्
सप्तमी (in/on/at/among)ऐतरेयेऐतरेययोःऐतरेयेषु
सम्बोधनम् (O!)हे ऐतरेय !हे ऐतरेयौ !हे ऐतरेयाः !