Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐणेय (Samskrit Shabdroop - ऐणेय)

ऐणेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐणेयःऐणेयौऐणेयाः
द्वितीया (to)ऐणेयम्ऐणेयौऐणेयान्
तृतीया (by/with/through)ऐणेयेनऐणेयाभ्याम्ऐणेयैः
चतुर्थी (to/for)ऐणेयायऐणेयाभ्याम्ऐणेयेभ्यः
पञ्चमी (from)ऐणेयात् / ऐणेयाद्ऐणेयाभ्याम्ऐणेयेभ्यः
षष्ठी (of/'s)ऐणेयस्यऐणेययोःऐणेयानाम्
सप्तमी (in/on/at/among)ऐणेयेऐणेययोःऐणेयेषु
सम्बोधनम् (O!)हे ऐणेय !हे ऐणेयौ !हे ऐणेयाः !