Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐश्वर (Samskrit Shabdroop - ऐश्वर)

ऐश्वर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐश्वरःऐश्वरौऐश्वराः
द्वितीया (to)ऐश्वरम्ऐश्वरौऐश्वरान्
तृतीया (by/with/through)ऐश्वरेणऐश्वराभ्याम्ऐश्वरैः
चतुर्थी (to/for)ऐश्वरायऐश्वराभ्याम्ऐश्वरेभ्यः
पञ्चमी (from)ऐश्वरात् / ऐश्वराद्ऐश्वराभ्याम्ऐश्वरेभ्यः
षष्ठी (of/'s)ऐश्वरस्यऐश्वरयोःऐश्वराणाम्
सप्तमी (in/on/at/among)ऐश्वरेऐश्वरयोःऐश्वरेषु
सम्बोधनम् (O!)हे ऐश्वर !हे ऐश्वरौ !हे ऐश्वराः !