#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऐषुकावत (Samskrit Shabdroop - ऐषुकावत)

ऐषुकावत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऐषुकावतः

ऐषुकावतौ

ऐषुकावताः

द्वितीया

ऐषुकावतम्

ऐषुकावतौ

ऐषुकावतान्

तृतीया

ऐषुकावतेन

ऐषुकावताभ्याम्

ऐषुकावतैः

चतुर्थी

ऐषुकावताय

ऐषुकावताभ्याम्

ऐषुकावतेभ्यः

पञ्चमी

ऐषुकावतात् / ऐषुकावताद्

ऐषुकावताभ्याम्

ऐषुकावतेभ्यः

षष्ठी

ऐषुकावतस्य

ऐषुकावतयोः

ऐषुकावतानाम्

सप्तमी

ऐषुकावते

ऐषुकावतयोः

ऐषुकावतेषु

सम्बोधनम्

हे ऐषुकावत !

हे ऐषुकावतौ !

हे ऐषुकावताः !