Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐषुकावत (Samskrit Shabdroop - ऐषुकावत)

ऐषुकावत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐषुकावतःऐषुकावतौऐषुकावताः
द्वितीया (to)ऐषुकावतम्ऐषुकावतौऐषुकावतान्
तृतीया (by/with/through)ऐषुकावतेनऐषुकावताभ्याम्ऐषुकावतैः
चतुर्थी (to/for)ऐषुकावतायऐषुकावताभ्याम्ऐषुकावतेभ्यः
पञ्चमी (from)ऐषुकावतात् / ऐषुकावताद्ऐषुकावताभ्याम्ऐषुकावतेभ्यः
षष्ठी (of/'s)ऐषुकावतस्यऐषुकावतयोःऐषुकावतानाम्
सप्तमी (in/on/at/among)ऐषुकावतेऐषुकावतयोःऐषुकावतेषु
सम्बोधनम् (O!)हे ऐषुकावत !हे ऐषुकावतौ !हे ऐषुकावताः !