Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐलाक्य (Samskrit Shabdroop - ऐलाक्य)

ऐलाक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐलाक्यःऐलाक्यौऐलाक्याः
द्वितीया (to)ऐलाक्यम्ऐलाक्यौऐलाक्यान्
तृतीया (by/with/through)ऐलाक्येनऐलाक्याभ्याम्ऐलाक्यैः
चतुर्थी (to/for)ऐलाक्यायऐलाक्याभ्याम्ऐलाक्येभ्यः
पञ्चमी (from)ऐलाक्यात् / ऐलाक्याद्ऐलाक्याभ्याम्ऐलाक्येभ्यः
षष्ठी (of/'s)ऐलाक्यस्यऐलाक्ययोःऐलाक्यानाम्
सप्तमी (in/on/at/among)ऐलाक्येऐलाक्ययोःऐलाक्येषु
सम्बोधनम् (O!)हे ऐलाक्य !हे ऐलाक्यौ !हे ऐलाक्याः !