Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐष्टिक (Samskrit Shabdroop - ऐष्टिक)

ऐष्टिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐष्टिकःऐष्टिकौऐष्टिकाः
द्वितीया (to)ऐष्टिकम्ऐष्टिकौऐष्टिकान्
तृतीया (by/with/through)ऐष्टिकेनऐष्टिकाभ्याम्ऐष्टिकैः
चतुर्थी (to/for)ऐष्टिकायऐष्टिकाभ्याम्ऐष्टिकेभ्यः
पञ्चमी (from)ऐष्टिकात् / ऐष्टिकाद्ऐष्टिकाभ्याम्ऐष्टिकेभ्यः
षष्ठी (of/'s)ऐष्टिकस्यऐष्टिकयोःऐष्टिकानाम्
सप्तमी (in/on/at/among)ऐष्टिकेऐष्टिकयोःऐष्टिकेषु
सम्बोधनम् (O!)हे ऐष्टिक !हे ऐष्टिकौ !हे ऐष्टिकाः !