#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऐष्टिक (Samskrit Shabdroop - ऐष्टिक)

ऐष्टिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऐष्टिकः

ऐष्टिकौ

ऐष्टिकाः

द्वितीया

ऐष्टिकम्

ऐष्टिकौ

ऐष्टिकान्

तृतीया

ऐष्टिकेन

ऐष्टिकाभ्याम्

ऐष्टिकैः

चतुर्थी

ऐष्टिकाय

ऐष्टिकाभ्याम्

ऐष्टिकेभ्यः

पञ्चमी

ऐष्टिकात् / ऐष्टिकाद्

ऐष्टिकाभ्याम्

ऐष्टिकेभ्यः

षष्ठी

ऐष्टिकस्य

ऐष्टिकयोः

ऐष्टिकानाम्

सप्तमी

ऐष्टिके

ऐष्टिकयोः

ऐष्टिकेषु

सम्बोधनम्

हे ऐष्टिक !

हे ऐष्टिकौ !

हे ऐष्टिकाः !