Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐहलौकिक (Samskrit Shabdroop - ऐहलौकिक)

ऐहलौकिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐहलौकिकःऐहलौकिकौऐहलौकिकाः
द्वितीया (to)ऐहलौकिकम्ऐहलौकिकौऐहलौकिकान्
तृतीया (by/with/through)ऐहलौकिकेनऐहलौकिकाभ्याम्ऐहलौकिकैः
चतुर्थी (to/for)ऐहलौकिकायऐहलौकिकाभ्याम्ऐहलौकिकेभ्यः
पञ्चमी (from)ऐहलौकिकात् / ऐहलौकिकाद्ऐहलौकिकाभ्याम्ऐहलौकिकेभ्यः
षष्ठी (of/'s)ऐहलौकिकस्यऐहलौकिकयोःऐहलौकिकानाम्
सप्तमी (in/on/at/among)ऐहलौकिकेऐहलौकिकयोःऐहलौकिकेषु
सम्बोधनम् (O!)हे ऐहलौकिक !हे ऐहलौकिकौ !हे ऐहलौकिकाः !