#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऐहलौकिक (Samskrit Shabdroop - ऐहलौकिक)

ऐहलौकिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऐहलौकिकः

ऐहलौकिकौ

ऐहलौकिकाः

द्वितीया

ऐहलौकिकम्

ऐहलौकिकौ

ऐहलौकिकान्

तृतीया

ऐहलौकिकेन

ऐहलौकिकाभ्याम्

ऐहलौकिकैः

चतुर्थी

ऐहलौकिकाय

ऐहलौकिकाभ्याम्

ऐहलौकिकेभ्यः

पञ्चमी

ऐहलौकिकात् / ऐहलौकिकाद्

ऐहलौकिकाभ्याम्

ऐहलौकिकेभ्यः

षष्ठी

ऐहलौकिकस्य

ऐहलौकिकयोः

ऐहलौकिकानाम्

सप्तमी

ऐहलौकिके

ऐहलौकिकयोः

ऐहलौकिकेषु

सम्बोधनम्

हे ऐहलौकिक !

हे ऐहलौकिकौ !

हे ऐहलौकिकाः !