अद्य​ मङ्गलवासरः।
🕦 ११:४८:५९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐरक्य (Samskrit Shabdroop - ऐरक्य)

ऐरक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐरक्यःऐरक्यौऐरक्याः
द्वितीया (to)ऐरक्यम्ऐरक्यौऐरक्यान्
तृतीया (by/with/through)ऐरक्येणऐरक्याभ्याम्ऐरक्यैः
चतुर्थी (to/for)ऐरक्यायऐरक्याभ्याम्ऐरक्येभ्यः
पञ्चमी (from)ऐरक्यात् / ऐरक्याद्ऐरक्याभ्याम्ऐरक्येभ्यः
षष्ठी (of/'s)ऐरक्यस्यऐरक्ययोःऐरक्याणाम्
सप्तमी (in/on/at/among)ऐरक्येऐरक्ययोःऐरक्येषु
सम्बोधनम् (O!)हे ऐरक्य !हे ऐरक्यौ !हे ऐरक्याः !