Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्य (Samskrit Shabdroop - ऐन्य)

ऐन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्यःऐन्यौऐन्याः
द्वितीया (to)ऐन्यम्ऐन्यौऐन्यान्
तृतीया (by/with/through)ऐन्येनऐन्याभ्याम्ऐन्यैः
चतुर्थी (to/for)ऐन्यायऐन्याभ्याम्ऐन्येभ्यः
पञ्चमी (from)ऐन्यात् / ऐन्याद्ऐन्याभ्याम्ऐन्येभ्यः
षष्ठी (of/'s)ऐन्यस्यऐन्ययोःऐन्यानाम्
सप्तमी (in/on/at/among)ऐन्येऐन्ययोःऐन्येषु
सम्बोधनम् (O!)हे ऐन्य !हे ऐन्यौ !हे ऐन्याः !