#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऐरावत (Samskrit Shabdroop - ऐरावत)

ऐरावत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऐरावतः

ऐरावतौ

ऐरावताः

द्वितीया

ऐरावतम्

ऐरावतौ

ऐरावतान्

तृतीया

ऐरावतेन

ऐरावताभ्याम्

ऐरावतैः

चतुर्थी

ऐरावताय

ऐरावताभ्याम्

ऐरावतेभ्यः

पञ्चमी

ऐरावतात् / ऐरावताद्

ऐरावताभ्याम्

ऐरावतेभ्यः

षष्ठी

ऐरावतस्य

ऐरावतयोः

ऐरावतानाम्

सप्तमी

ऐरावते

ऐरावतयोः

ऐरावतेषु

सम्बोधनम्

हे ऐरावत !

हे ऐरावतौ !

हे ऐरावताः !