Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐरावत (Samskrit Shabdroop - ऐरावत)

ऐरावत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐरावतःऐरावतौऐरावताः
द्वितीया (to)ऐरावतम्ऐरावतौऐरावतान्
तृतीया (by/with/through)ऐरावतेनऐरावताभ्याम्ऐरावतैः
चतुर्थी (to/for)ऐरावतायऐरावताभ्याम्ऐरावतेभ्यः
पञ्चमी (from)ऐरावतात् / ऐरावताद्ऐरावताभ्याम्ऐरावतेभ्यः
षष्ठी (of/'s)ऐरावतस्यऐरावतयोःऐरावतानाम्
सप्तमी (in/on/at/among)ऐरावतेऐरावतयोःऐरावतेषु
सम्बोधनम् (O!)हे ऐरावत !हे ऐरावतौ !हे ऐरावताः !