अद्य​ रविवासरः।
🕤 ०९:३४:२९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐल (Samskrit Shabdroop - ऐल)

ऐल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐलःऐलौऐलाः
द्वितीया (to)ऐलम्ऐलौऐलान्
तृतीया (by/with/through)ऐलेनऐलाभ्याम्ऐलैः
चतुर्थी (to/for)ऐलायऐलाभ्याम्ऐलेभ्यः
पञ्चमी (from)ऐलात् / ऐलाद्ऐलाभ्याम्ऐलेभ्यः
षष्ठी (of/'s)ऐलस्यऐलयोःऐलानाम्
सप्तमी (in/on/at/among)ऐलेऐलयोःऐलेषु
सम्बोधनम् (O!)हे ऐल !हे ऐलौ !हे ऐलाः !