Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्रावसान (Samskrit Shabdroop - ऐन्द्रावसान)

ऐन्द्रावसान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रावसानःऐन्द्रावसानौऐन्द्रावसानाः
द्वितीया (to)ऐन्द्रावसानम्ऐन्द्रावसानौऐन्द्रावसानान्
तृतीया (by/with/through)ऐन्द्रावसानेनऐन्द्रावसानाभ्याम्ऐन्द्रावसानैः
चतुर्थी (to/for)ऐन्द्रावसानायऐन्द्रावसानाभ्याम्ऐन्द्रावसानेभ्यः
पञ्चमी (from)ऐन्द्रावसानात् / ऐन्द्रावसानाद्ऐन्द्रावसानाभ्याम्ऐन्द्रावसानेभ्यः
षष्ठी (of/'s)ऐन्द्रावसानस्यऐन्द्रावसानयोःऐन्द्रावसानानाम्
सप्तमी (in/on/at/among)ऐन्द्रावसानेऐन्द्रावसानयोःऐन्द्रावसानेषु
सम्बोधनम् (O!)हे ऐन्द्रावसान !हे ऐन्द्रावसानौ !हे ऐन्द्रावसानाः !