Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐड (Samskrit Shabdroop - ऐड)

ऐड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐडःऐडौऐडाः
द्वितीया (to)ऐडम्ऐडौऐडान्
तृतीया (by/with/through)ऐडेनऐडाभ्याम्ऐडैः
चतुर्थी (to/for)ऐडायऐडाभ्याम्ऐडेभ्यः
पञ्चमी (from)ऐडात् / ऐडाद्ऐडाभ्याम्ऐडेभ्यः
षष्ठी (of/'s)ऐडस्यऐडयोःऐडानाम्
सप्तमी (in/on/at/among)ऐडेऐडयोःऐडेषु
सम्बोधनम् (O!)हे ऐड !हे ऐडौ !हे ऐडाः !