Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्रलाज्य (Samskrit Shabdroop - ऐन्द्रलाज्य)

ऐन्द्रलाज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रलाज्यःऐन्द्रलाज्यौऐन्द्रलाज्याः
द्वितीया (to)ऐन्द्रलाज्यम्ऐन्द्रलाज्यौऐन्द्रलाज्यान्
तृतीया (by/with/through)ऐन्द्रलाज्येनऐन्द्रलाज्याभ्याम्ऐन्द्रलाज्यैः
चतुर्थी (to/for)ऐन्द्रलाज्यायऐन्द्रलाज्याभ्याम्ऐन्द्रलाज्येभ्यः
पञ्चमी (from)ऐन्द्रलाज्यात् / ऐन्द्रलाज्याद्ऐन्द्रलाज्याभ्याम्ऐन्द्रलाज्येभ्यः
षष्ठी (of/'s)ऐन्द्रलाज्यस्यऐन्द्रलाज्ययोःऐन्द्रलाज्यानाम्
सप्तमी (in/on/at/among)ऐन्द्रलाज्येऐन्द्रलाज्ययोःऐन्द्रलाज्येषु
सम्बोधनम् (O!)हे ऐन्द्रलाज्य !हे ऐन्द्रलाज्यौ !हे ऐन्द्रलाज्याः !