Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्रजाल्य (Samskrit Shabdroop - ऐन्द्रजाल्य)

ऐन्द्रजाल्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रजाल्यःऐन्द्रजाल्यौऐन्द्रजाल्याः
द्वितीया (to)ऐन्द्रजाल्यम्ऐन्द्रजाल्यौऐन्द्रजाल्यान्
तृतीया (by/with/through)ऐन्द्रजाल्येनऐन्द्रजाल्याभ्याम्ऐन्द्रजाल्यैः
चतुर्थी (to/for)ऐन्द्रजाल्यायऐन्द्रजाल्याभ्याम्ऐन्द्रजाल्येभ्यः
पञ्चमी (from)ऐन्द्रजाल्यात् / ऐन्द्रजाल्याद्ऐन्द्रजाल्याभ्याम्ऐन्द्रजाल्येभ्यः
षष्ठी (of/'s)ऐन्द्रजाल्यस्यऐन्द्रजाल्ययोःऐन्द्रजाल्यानाम्
सप्तमी (in/on/at/among)ऐन्द्रजाल्येऐन्द्रजाल्ययोःऐन्द्रजाल्येषु
सम्बोधनम् (O!)हे ऐन्द्रजाल्य !हे ऐन्द्रजाल्यौ !हे ऐन्द्रजाल्याः !