Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्रहव्य (Samskrit Shabdroop - ऐन्द्रहव्य)

ऐन्द्रहव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रहव्यःऐन्द्रहव्यौऐन्द्रहव्याः
द्वितीया (to)ऐन्द्रहव्यम्ऐन्द्रहव्यौऐन्द्रहव्यान्
तृतीया (by/with/through)ऐन्द्रहव्येणऐन्द्रहव्याभ्याम्ऐन्द्रहव्यैः
चतुर्थी (to/for)ऐन्द्रहव्यायऐन्द्रहव्याभ्याम्ऐन्द्रहव्येभ्यः
पञ्चमी (from)ऐन्द्रहव्यात् / ऐन्द्रहव्याद्ऐन्द्रहव्याभ्याम्ऐन्द्रहव्येभ्यः
षष्ठी (of/'s)ऐन्द्रहव्यस्यऐन्द्रहव्ययोःऐन्द्रहव्याणाम्
सप्तमी (in/on/at/among)ऐन्द्रहव्येऐन्द्रहव्ययोःऐन्द्रहव्येषु
सम्बोधनम् (O!)हे ऐन्द्रहव्य !हे ऐन्द्रहव्यौ !हे ऐन्द्रहव्याः !