Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्र (Samskrit Shabdroop - ऐन्द्र)

ऐन्द्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रःऐन्द्रौऐन्द्राः
द्वितीया (to)ऐन्द्रम्ऐन्द्रौऐन्द्रान्
तृतीया (by/with/through)ऐन्द्रेणऐन्द्राभ्याम्ऐन्द्रैः
चतुर्थी (to/for)ऐन्द्रायऐन्द्राभ्याम्ऐन्द्रेभ्यः
पञ्चमी (from)ऐन्द्रात् / ऐन्द्राद्ऐन्द्राभ्याम्ऐन्द्रेभ्यः
षष्ठी (of/'s)ऐन्द्रस्यऐन्द्रयोःऐन्द्राणाम्
सप्तमी (in/on/at/among)ऐन्द्रेऐन्द्रयोःऐन्द्रेषु
सम्बोधनम् (O!)हे ऐन्द्र !हे ऐन्द्रौ !हे ऐन्द्राः !